Go To Mantra

वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒३॒॑ऽस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह । प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥

English Transliteration

vijeṣakṛd indra ivānavabravo smākam manyo adhipā bhaveha | priyaṁ te nāma sahure gṛṇīmasi vidmā tam utsaṁ yata ābabhūtha ||

Pad Path

वि॒जे॒ष॒ऽकृत् । इन्द्रः॑ऽइव । अ॒न॒व॒ऽब्र॒वः । अ॒स्माक॑म् । म॒न्यो॒ इति॑ । अ॒धि॒ऽपाः । भ॒व॒ । इ॒ह । प्रि॒यम् । ते॒ । नाम॑ । स॒हु॒रे॒ । गृ॒णी॒म॒सि॒ । वि॒द्म । तम् । उत्स॑म् । यतः॑ । आ॒ऽब॒भूथ॑ ॥ १०.८४.५

Rigveda » Mandal:10» Sukta:84» Mantra:5 | Ashtak:8» Adhyay:3» Varga:19» Mantra:5 | Mandal:10» Anuvak:6» Mantra:5


Reads times

BRAHMAMUNI

Word-Meaning: - (मन्यो) हे आत्मप्रभाव ! (विजेषकृत्) तू विजयकर्ता है (इन्द्रः-इव) विद्युत् के समान है, विद्युत् जैसी शक्ति रखता है (अनवब्रवः) अनुचित न कहनेवाला किन्तु उचित को सुझानेवाला है (इह) यहाँ (अस्माकम्-अधिपाः-भव) हमारा रक्षक हो (सहुरे) हे विरोधियों के बाधक ! (ते प्रियं नाम) तेरे प्रिय नाम को नमनस्थान को (गृणीमसि) प्रशंशित करते हैं (यतः-आबभूथ) जहाँ से तू आविर्भूत होता है, (तम्-उत्सं विद्म) उस स्यन्दनस्थान को हम जानते हैं-स्तुत करते हैं ॥५॥
Connotation: - आत्मप्रभाव विद्युत् जैसी शक्ति रखता है, बाधकों को दबाता है, उचित बात सुझाता है, इसका मूल स्रोत परमात्मा है, वह आत्मदा है, उसकी स्तुति प्रशंसा करनी चाहिए, जिससे कि वह उत्कृष्ट विचार सुझावे ॥५॥
Reads times

BRAHMAMUNI

Word-Meaning: - (मन्यो) हे आत्मप्रभाव ! (विजेषकृत्) त्वं विजयस्य कर्तासि (इन्द्रः-इव) विद्युदिव यतस्त्वं विद्युच्छक्तिमानसि (अनवब्रवः) अनवक्षिप्तवचनः “अनवब्रवः-अनवक्षिप्तवचनः” [निरु० ६।२९] अननुचितवचनो नितान्तोचितवचनो यथार्थविचारवानसि (इह-अस्माकम्-अधिपाः-भव) अत्रास्माकमधीने सन् रक्षको भव (सहुरे) हे सर्वबाधक ! “जसिसहोरुरिन्” [उणा० २।७४] “सह धातोः उरिन् प्रत्ययः” (ते प्रियं नाम गृणीमसि) तव प्रियं नमनस्थानं यस्मिन् त्वं नमसि “य आत्मदाः” तद्गृणीमः-प्रशंसामः (यतः-आबभूथ) यस्मात् त्वमभिभवसि-आविर्भवसि (तम्-उत्सं विद्म) तमुत्स्यन्दनदेशं जानीमः-तं वयं स्तुमः ॥५॥